B 346-17 Lagnaśuddhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 346/17
Title: Lagnaśuddhi
Dimensions: 43.5 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2288
Remarks: A 1068/5


Reel No. B 346-17 Inventory No. 25867

Title Lagnaśuddhi

Remarks A 1068/5

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 42.5 x 9.0 cm

Binding Hole 2, on the center-left and center-right

Folios 8

Lines per Folio 9

Foliation (302–309), figures in the middle right-hand margin of the verso,

Place of Deposit NAK

Accession No. 4/2288

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ sūryāya ||

viśuddhanakṣatravilagnam ādyāḥ

prāhus tadaiveṣṭaphala (!) yatotaḥ |

nigadyate ʼnekavidho bhayādau

tāvad bhaśuddhiḥ śubhakarmmamukhyāḥ || 1 ||

bahuvācālatāṃ lagnaprati(2)ṣṭhā cāgamāmbudheḥ |

śiṣyaśrībāladevasya †bhāiṣva†gaṇako (!) likhet || 2 ||

śāstravistarato ye pi pramadān sa sadhiyo pi yaiḥ |

cintayanti na sadbhāvaṃ, tan mukhā yodyamo mamaḥ (!) || 3 || (fol. 1v1–2)

End

balaṃ (1) durāyāri tṛtīyageṣu,

bhāsvan maḥīnandanamandageṣu |

svabaṃdhudātārthavayaiḥ pati svaṃ,

strīṇāṃsi (!) sādhvīha badhū (!) suputrā (!) || 99 ||

dharmmavyayaprāg udayanti siteṣu

jīve śa(2)niḥ somasuteṣu hastrī |

strīho yaṃ tunmamattakuñja-

bhṛṅgālīhastighaṭāṃ viddhatte || 10  ||  (!) (fol. 309r9–309v2)

Colophon

iti vividhaprakāreṇa lagnaśuddhiḥ samāptaḥ || ❁ || 

bṛhaspato caturthe ca, bhṛ(3)gāv ekādaśasthite,

ṣaṣṭhe ca budhasaṃyukte, mauṃjasya vidhir uttamā (!) || 

daśekādaśage (!) pāpe, dvitīyāṣṭamage bhṛgo (!) | 

samāvarttanakarmmāṇi, praśasyante dvijātiṣu || 

bṛṣa(4)lagne śubhe dṛṣṭe viprāṇāṃ padakarmmaṇi || ❁ || (fol. 309v2–4)

Microfilm Details

Reel No. B 346/17

Date of Filming 27-09-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by JU/MS

Date 25-08-2006

Bibliography