B 346-17 Lagnaśuddhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 346/17
Title: Lagnaśuddhi
Dimensions: 43.5 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2288
Remarks: A 1068/5
Reel No. B 346-17 Inventory No. 25867
Title Lagnaśuddhi
Remarks A 1068/5
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 42.5 x 9.0 cm
Binding Hole 2, on the center-left and center-right
Folios 8
Lines per Folio 9
Foliation (302–309), figures in the middle right-hand margin of the verso,
Place of Deposit NAK
Accession No. 4/2288
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ sūryāya ||
viśuddhanakṣatravilagnam ādyāḥ
prāhus tadaiveṣṭaphala (!) yatotaḥ |
nigadyate ʼnekavidho bhayādau
tāvad bhaśuddhiḥ śubhakarmmamukhyāḥ || 1 ||
bahuvācālatāṃ lagnaprati(2)ṣṭhā cāgamāmbudheḥ |
śiṣyaśrībāladevasya †bhāiṣva†gaṇako (!) likhet || 2 ||
śāstravistarato ye pi pramadān sa sadhiyo pi yaiḥ |
cintayanti na sadbhāvaṃ, tan mukhā yodyamo mamaḥ (!) || 3 || (fol. 1v1–2)
End
balaṃ (1) durāyāri tṛtīyageṣu,
bhāsvan maḥīnandanamandageṣu |
svabaṃdhudātārthavayaiḥ pati svaṃ,
strīṇāṃsi (!) sādhvīha badhū (!) suputrā (!) || 99 ||
dharmmavyayaprāg udayanti siteṣu
jīve śa(2)niḥ somasuteṣu hastrī |
strīho yaṃ tunmamattakuñja-
bhṛṅgālīhastighaṭāṃ viddhatte || 10 || (!) (fol. 309r9–309v2)
Colophon
iti vividhaprakāreṇa lagnaśuddhiḥ samāptaḥ || ❁ ||
bṛhaspato caturthe ca, bhṛ(3)gāv ekādaśasthite,
ṣaṣṭhe ca budhasaṃyukte, mauṃjasya vidhir uttamā (!) ||
daśekādaśage (!) pāpe, dvitīyāṣṭamage bhṛgo (!) |
samāvarttanakarmmāṇi, praśasyante dvijātiṣu ||
bṛṣa(4)lagne śubhe dṛṣṭe viprāṇāṃ padakarmmaṇi || ❁ || (fol. 309v2–4)
Microfilm Details
Reel No. B 346/17
Date of Filming 27-09-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3,
Catalogued by JU/MS
Date 25-08-2006
Bibliography